तर्हि कीदृशः राजा ?

Composed on 9/29/2007 11:37

तर्हि कीदृशः राजा ?

कश्चिद् राजा सपरिजनः ससमारोहं क्वचिद् गच्छति स्म । मार्गमध्ये कोऽपि भक्तिमदमत्तः अवधू्तमहात्मा उपविष्टः आसीत् ।

आरक्षिणः तं मार्गात् अपसारयितुम् ऐच्छन्, किन्त स नैव अपसृतः । राजा स्वयं गजात् अवतीर्य, तत्रागत्य साधुम् अब्रवीत् -”राजमार्गात् अपसरतु”
महात्मा – कुतः ?
राजा – यतोऽहं सम्राट् ।
महात्मा – सम्राट् ? का विशेषता महाराजे श्रीमति ?
राजा – विशेषता ? अहं यं कमपि अस्मात् राज्यात निष्कासयितुं शक्नोमि ।
महात्मा – साधु । स्वकीयराज्यस्य सकलाः मक्षीमशकपिपीलिकाः आदेशेन निष्कासयतु ।
राजानं निरुत्तरं दृष्ट्वा महात्मा ईषत् स्मयमानः अब्रवीत् -”निष्कासयितुं न शक्नोषि किम् ? तर्हि राजा किदृशः ?”
राजा श्रद्धावन्तः महात्मानं राजप्रासादे पदार्पणार्थं प्रार्थयत । महात्मा राज्ञा सह प्रस्थितः । प्रासादस्य प्रवेशद्वारे शस्त्रधारिप्रहरिणः दृष्ट्वा महात्मा अपृच्छत् -”इमे अत्र कुतः तिष्ठन्ति ?”
“रक्षार्थम्” इति उत्तरम् प्राप्तम्
महात्मा पुनः सस्मितम् अब्रवीत् – “राजा तु बन्दी, राजा कीदृशः ?”
प्रासादे राजा ईश्वरसमक्षम् अञ्जलिं बद्धवा सुखसमृद्ध्यर्थं प्रार्थनां कर्तुमारभत ।
महात्मा प्रहसन्नब्रवीत् -”राजा तु भिक्षुकः, राजा कथम् !”
राजा अवधूतस्य चरणयोः अपतत् सत्यः सम्राड् भवेयम् इति सानुरोधं प्रार्थयत च ।